ओदती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदती¦ स्त्री उषसि--निरु॰।
“नदं व ओदतीनाम्” ऋ॰

८ ,

७९ ,

२ ।
“ओदतीनाम् ओदत्यः ऊषसः तासाम्” भा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदती [ōdatī], Issuing out, rising upwards; epithet of the Dawn; नदं व ओदतीनाम् Rv.8.69.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओदती f. ( pres. p. of उद्)" sprinkling or refreshing " , N. of उषस्or the dawn RV. i , 48 , 6 ; viii , 69 , 2.

"https://sa.wiktionary.org/w/index.php?title=ओदती&oldid=253235" इत्यस्माद् प्रतिप्राप्तम्