ओम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओम्, व्य, (अवति रक्षति इति । “अवतेष्टिलो- पश्च” । १ । १४१ । उणादिः मन् टिलोपश्च । ज्वर- त्वरेत्यूट् ६ । ४ । २० ॥ ततो गुणः ।) प्रणवः । स तु अकारोकारमकारवर्णत्रयात्मकः । तथा च उक्तम् । “अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा प्रणवेन त्रयो मताः ॥ (“यथा पर्णं पलाशस्य शङ्कुनैकेन धार्य्यते । तथा जगदिदं सर्व्वमोङ्कारेणैव धार्य्यते” ॥ इति याज्ञवल्क्यः । तथा, मनुः । २ । ७६ । “अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयात् निरदुहत् भूर्भुवस्वरिति त्रिधा” ॥ “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मात् माङ्गलिकावुभौ” ॥ इति दुर्गादासः । योगी याज्ञवल्क्यश्च । “सिद्धानाञ्चैव सर्व्वेषां वेदवेदान्तयोस्तथा । अन्येषामपि शास्त्राणां निष्ठाऽथोङ्कार उच्यते ॥ प्रणवाद्या यतो वेदा प्रणवे पर्य्यवस्थिताः । वाङ्मयं प्रणवः सर्व्वं तस्मात् प्रणवमभ्यसेत्” ॥) अनुमतिः । इति विश्वः ॥ उपक्रमः । अङ्गीकारः । (यथा, भागवते ११ । ४ । १५ । “ओमित्यादेशमास्थाय नत्वा तं सुरवन्दिनः । उर्व्वशीमप्सरःश्रेष्ठां पुरःस्कृत्य दिवं ययुः” ॥) अपाकृतिः । मङ्गलम् । इति मेदिनी ॥

ओम्, क्ली, ब्रह्मणो नामविशेषः । यथा, -- “ओ~ तत्सदिति निर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणाश्चैव वेदाश्च यज्ञाश्च विहिताः पुरा ॥ तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्” ॥ इति श्रीभगवद्गीतायां १७ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओम् अव्य।

अनुमतिः

समानार्थक:ओम्,एवम्,परमम्

3।4।12।2।3

पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम्. प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओम्¦ अव्य॰ अव--मन् नि॰।

१ प्रणवे,

२ आरम्भे,

३ स्वी-कारे,
“ओमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य वाचंनभः” माघः।

४ अनुमतौ,

५ अपाकृतौ,

६ अस्वीकारे,मङ्गले,

७ शुभे,

८ ज्ञेये, ब्रह्मणि च। अश्च उश्च म्चतेषां समाहारः। विष्णुमहेश्वरब्रह्मरूपत्वात्

९ पर-मेश्वरे अव्य॰ यथा तस्येश्वरवाचकता तथा पात॰ सूत्रभा॰ विवरणेषु दर्शितं यथा
“तस्य वाचकः प्रणवः” सू॰।
“वाच्य ईश्वरः प्रणवस्य,किमस्य सङ्केतकृतं वाच्यवाचकत्वम्? अथ प्रदीपप्रकाश-वदवस्थितमिति। स्थितोऽस्य वाच्यस्य वाचकेन सहसम्बन्धः सङ्केतस्त्वीश्वरस्य स्थितमेवार्थमभिनयति। यथा-वस्थितः पितापुत्रयोः सम्बन्धः, सङ्केतेनावद्योत्यते अयमस्यपिता, अयमस्य पुत्र इति। सर्गान्तरेष्वपि वाच्यवाचक-वक्त्रपेक्षस्तथैव सङ्केतः क्रियते” भा॰।
“सम्प्रति तत्प्रणिधानं दर्शयितुं तस्य वाचकमाह, तस्यवाचकः प्रणवः। व्याचिष्टे, वाच्य इति। तत्र परेषां मतंविमर्षद्वारेणोपन्यस्यति, किमस्येति वाचकत्वं प्रतिपादकत्वम्इत्यर्थः। परे हि पश्यन्ति, यदि स्वाभाविकः शब्दार्थयोःसम्बन्धः सङ्केतेनास्माच्छब्दादयमर्थः प्रत्येतव्य इत्येवमात्म-केनाभिव्यज्येत ततो यत्र नास्ति स सम्बन्धस्तत्र सङ्केत-शतेनापि न व्यज्येत न हि प्रदीपव्यङ्ग्योघटो यत्र नास्तितत्र प्रदीपसहस्रेणापि शक्यो व्यञ्जयितुम्। कृतसङ्केतस्तुकरभशब्दोवारणे वारणप्रतिपादकोदृष्टः सङ्केतकृतमेव वाच-कत्वमिति विमृश्याभिमतमवधारयति, स्थितोऽस्येति। अयमभिप्रायः सर्व एव शब्दा सर्व्वाकारार्थाभिधानसमर्थाइति स्थित एवैषां सर्वाकारैरर्थैः स्वाभाविकः सम्बन्धः। ईश्वरसङ्केतस्तु प्रकाशकश्च नियामकश्च, तस्य ईश्वरसङ्केता-सङ्केतकृतश्चास्य वाचकापभ्रं शविभागस्तदिदमाह, सङ्केत-स्त्वीश्वरस्येति। निदर्शनमाह, यथेति। ननु शब्दस्यप्राधानिकस्य महाप्रलयसमये प्रथानभावमुपगतस्य शक्ति-रपि प्रलीना ततोमहदादिक्रमेणोत्पन्नस्य वाचकस्यैव माहे-श्वरेण सङ्केतेन न शक्या वाचकशक्तिरभिज्वलयितुं विनष्ट-शक्तित्वादित्या आह, सर्नान्तरेष्वपीति। यद्यपि सहशक्त्या प्रधानसाम्यमुपगतः शब्द स्तथापि पुनराविर्भावे[Page1559-a+ 38] तच्छक्तियुक्त एवाविर्भवति, वर्षातिपातसमधिगतमृद्भावइवोद्भिज्जोमेघविसृष्टवारिधारावसेकात्तेन पूर्वसम्बन्धसङ्के-तानुसारेण सङ्कतः क्रियते भगःता इति तस्मात्संप्रति-पत्तेः सदृशव्यवहारपरम्परया नित्यतया नित्यःशब्दार्थयोःसम्बन्धः न कूटस्थनित्य इत्यागमिनः प्रतिजानते, नपुनरागमनिरपेक्षाः सर्गान्तरेष्वपि तादृश एव सङ्केत इतिप्रतिपत्तुमीशत इति भावः” विव॰।
“तज्जपस्तदर्थभावनम्” सू॰।
“प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम्। तदस्ययोगिनः प्रणवं जपतः, प्रणवार्थञ्च भावयतश्चित्तमेकाग्रंसम्पद्यते। तथाचोक्तं।
“स्वाध्यायाद् योगमासीत योगात् स्वाध्यायमामनेत्। स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते” इति भा॰।
“वाचकमाख्याय प्रणिधानमाह, तज्जपस्तदर्थभावनम्। व्याचष्टे, प्रणवस्येति। भावनं पुनःपुनश्चेतसि निवे-शनम्। ततः किं सिध्यति इत्यत आह प्रणवमिति। एकस्मिन् भगवति आरमति चित्तम्। अत्रैव वैयासिकी-गाथामुदाहरति, तथा चेति। ततः ईश्वरः समाधितत्-फलदानेन तमनुगृह्णाति” विव॰। ( ओङ्कारस्य माहात्म्यं स्वरूपादिकं ब्राह्मणस॰ दर्शितंयथा योगियाज्ञवल्क्यः
“प्रणवाद्याः स्मृतामन्त्राश्चतुर्वर्गफलप्रदाः। तस्माच्च निःसृताः सर्व्वे प्रलोयन्ते चतत्र वै। मङ्गल्यं पावनं धर्म्यं सर्व्वकामप्र{??}धनम्। ओङ्कारं परमं ब्रह्म सर्व्वमन्त्रेषु नायकम्। प्रजापतेर्मु-खोत्पन्नं तपःसिद्धस्य वै पुरा”। स एव
“यथा पर्णंपलाशस्य शङ्कनैकेन धार्य्यते। तथा जगदिदं सर्व्वमो-ङ्कारेणैव धार्य्यते। जपेन दहते पापं प्राणायामैस्तथामलम्। ध्यानेन जन्मनिर्य्याणं धारणाभिस्तु मुच्यते”। मनुः
“अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः। वेद-त्रयान्निरदुहत् भूर्भुवःस्वरितीति च। गीता
“ओतत् सदिति निर्द्देशोब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणा-स्तेन वेदाश्च यज्ञाश्च विहिताः पुरा। तस्मादोमित्युदाहृत्ययज्ञदानतपःक्रियाः। प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्म-वादिनाम्”। योगियाज्ञ॰
“सिद्धानाञ्चैव सर्व्वेषांवेदवेदान्तयोस्तथा। अन्येषामपि शास्त्राणां निष्ठाऽथोङ्कारउच्यते। प्रणवाद्यायतोवेदा प्रणवे पर्य्युपस्थिताः। वाङ्म-यं प्रणवः सर्व्वं तस्मात् प्रणवमभ्यसेत्”। तथा सएव
“आ-द्यं यत्राक्षरं ब्रह्म त्रयोयत्र प्रतिष्ठिता। सगुह्योऽन्यस्त्रि-[Page1559-b+ 38] वृद्वेदोयो वेदैनं स वेदवित्। एक एव तु विज्ञेयः प्रण-वोयोगसाधनम्। गृहीतं सर्वसिद्धान्तैरितरैर्ब्रह्मवादिभिः। वेदभारभरार्त्तो यः स वै ब्राह्मणगर्द्दभः। यो वेत्ति ब्रह्म-गोप्यन्तं त्रिमात्रार्द्धेषु तिष्ठति”। तथा
“त्रिमात्रार्द्धंपरं ब्रह्म मात्राक्षरविवर्जितम्। अचिन्त्यमव्ययं सूक्ष्मंनिस्कलं परमं पदम्” मनुः
“क्षरन्ति सर्व्वावैदिक्योजुहो-तियजतिक्रियाः। त्र्यक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजा-पतिः”। योगिया॰ यथाऽमृतेन तृप्तस्य पयसा किं प्रयो-जनम्। तथोङ्कारविधिज्ञस्य ज्ञानतृप्तिर्न विद्यते। सर्व्व-मन्त्रप्रयोगेषु ओमित्यादौ प्रयुज्यते। तेन संपरिपूर्ण्णानियथोक्तानि भवन्ति हि। यन्न्यूनमतिरिक्तञ्च यत् छिद्रंयदयज्ञियम्। यदमेध्यमशुद्धञ्च यातयामञ्च यद्भवेत्। तत्त-दोङ्कारयुक्तेन मन्त्रेणाविकलं भवेत्”। छन्दोगगृह्यपरि-शिष्टम्
“यदोङ्कारमकृत्वा तु किञ्चिदारभ्यते तद्वज्रं भवतितस्मात् वज्रभयात्भीत ओङ्कारं पूर्ब्बमारभेत्”। गद्यव्यासःओङ्कारं स्वर्गद्वारं तस्मात्सर्व्वोष्वेव कर्म्मस्वादौ प्रयु-ञ्जीत”। छन्दोगगृह्यपरिशिष्टम्
“ओङ्कारपूर्ब्बंहि योगो-पासनं यानि नित्यानि पुण्यतमानि कर्म्माणि दान-यज्ञतपःस्वाध्यायजपध्यानसन्ध्योपासनप्राणायामहोमदेवपितृमन्त्रोच्चारणब्रह्मारम्भादि यच्चान्यत् किञ्चित्सर्व्वंप्रणवमुच्चार्य्यप्रवर्त्तयेत् समापयेच्च”। मनुः
“प्राक्कूलेपर्य्युपासीनः पवित्रैश्चैव पावितः। प्राणायामैस्त्रिभिःपूतस्तत ओङ्कारमर्हति”। व्यासः
“प्रणवस्य ऋषिर्ब्रह्मागायत्री च्छन्द एवच। देवोऽग्निः सर्व्वकार्य्येषु विनियोगःप्रकीर्त्तितः”। तथा
“एवमार्षादिकं स्मृत्वा तत ओङ्कार-मभ्यसेत्। सार्द्धं त्रिमात्रमुच्चार्य्य दीर्घघण्टानिनादवत्”। योगियाज्ञवल्क्यः
“त्रिमात्रस्तु प्रयोक्तव्यः सर्व्वारम्भेषुकर्म्मसु। त्रिस्रः सार्द्धास्तु कर्त्तव्यामात्रास्तत्रार्थचिन्तकैः। देवताध्यानकाले तु प्लुतं कुर्य्यान्न संशयः। तैलधारावद-च्छिन्नं दीर्घघण्टानिनादवत्। अप्लुतं प्रणवस्यान्तं यस्तंवेद स वेदवित्। आद्यं तत्राक्षरं ब्रह्म त्रयी यत्र प्रतिष्ठिता। स गुह्योऽन्यस्त्रिवृद्वेदोयोवैदैनं स वेदवित्। छन्दोगपरिंशिष्टम्
“स्वरितोदात्त एकाक्षर ओङ्कार ऋग्वेदे,त्रैस्वर्य्योदात्तओङ्कारोयजुर्वेदे, दीर्घोदात्तएकाक्षरःसामवेदे, संक्षिप्तोदात्तएकाक्षर ओङ्कारः अथर्व्ववेदे” बौधायनः
“अपि वा प्रणवेन त्रिरन्तर्जले पठन् सर्व्वस्मात्पापात् प्रमुच्यते”। वृहद्यमः
“स्वदेहमरणिङ्कृत्वा प्रणव-ञ्चोत्तरारणिम्। ध्याननिर्म्मन्थनाद्विष्णुं पश्येदग्निनिगूढ-[Page1560-a+ 38] वत्। गोता
“ओमित्येकाक्षरं ब्रह्मव्याहरन्मामनुस्मरन्। यः प्रयाति त्यजन् देहं स याति परमाङ्गतिम्”। ओङ्कारस्य मात्राविशेषाभिध्यानफलम् प्रश्नोप निर्ण्णीतं यथा(
“एतद्वै सत्यकाम! परञ्चापरञ्च ब्रह्म यदोङ्कारस्तस्मा-द्विद्वानेतेनैवायतनेनैकतरमन्वेति। स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्ण्णमेव जगत्वामभिसम्पद्यते। तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्य्येणश्रद्धया सम्पन्नो महिमानमनुभवति। अथ यदि द्विमा-त्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते। स{??}मलोकं, म सोमलोके विभूतिमनुमूय पुनरावर्त्तते। यः पुनरेतन्त्रिमात्रेणैवोमित्येतेनैवाक्षरेण परं पुरुष-मभिध्यायीत स तेजसि सूर्य्ये सम्पन्नः। यथा पादो-दरस्त्वचा विनिर्म्मुच्यत एवं ह वै स पाष्मना विनि-र्म्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जी-वघनात् परात् परं पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौभवतः।
“तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ताअनविप्रयुक्ताः। क्रियासु बाह्यान्तरमध्यमासु सम्यक्प्रयुक्तस्तु न कम्पते ज्ञः। ऋग्भिरेतं, यजुर्भिरन्तरिक्षं,स सामभिर्यत्तत्कवयो वेदयन्ते। तमोङ्कारेणैवायतनेना-न्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परञ्चेति” उ॰। (
“एतत्ब्रह्म वै परञ्चापरञ्च ब्रह्म परं सत्यमक्षरं पुरु-षाख्यमपरञ्च प्राणाख्यं प्रथमजं यत्तदोङ्कार एवोङ्कारा-त्मकमोङ्कारप्रतीकत्वात्। परं हि व्रह्मशब्दाद्युपलक्षणा-नर्हं सर्व्वधर्म्मविशेषवर्जितमतो न शक्यमतीन्द्रियगो-चरत्वात्केवलेन मनसाऽवगाहितुमोङ्कारे तु विष्ण्वादि-प्रतीमास्थानीये भक्त्यावेशितव्रह्मभावे ध्यायिनां तत्प्रसी-दतीत्यवगम्यते शास्त्रप्रामाण्यात्। तथाऽपरञ्च ब्रह्म। तस्मात्परञ्चापरञ्च ब्रह्म यदोङ्कार इत्युपचर्य्यते। तस्मा-देवंविद्वानेतेनैवात्मप्राप्तिसाधनेनैव ओङ्काराभिध्याने-नैकतरं परमपरमन्वेति ब्रह्मानुगच्छति नेदिष्ठं ह्याल-म्बनमोङ्कारो ब्रह्मणः। स यद्यप्योङ्कारस्य सकलमात्रा-विभागज्ञो न भवति तथाप्योङ्काराभिध्यानप्रभावाद्विशि-ष्टामेव गतिं गच्छति किन्तर्हि यद्यप्येवमोङ्कारमेकमात्रा-विभागज्ञ एव केवलो ऽभिध्यायीतैकमात्रं सदा ध्यायीतसतेनैव मात्राविशिष्टोङ्काराभिध्यानेनैव संवेदितःसम्बोधितस्तूर्ण्णं क्षिप्रमेव जगत्यां पृथिव्यामभिसम्पद्यतेकिं मनुष्यलोकमनेकानि जन्मानि जगत्यां तत्र तं पाठकंजगत्यां मनुष्यलोकमेवोपनयन्ते उपनिगमयन्ति ऋचः[Page1560-b+ 38] ऋग्वेदरूपा ह्योङ्कारस्य प्रथमा एका मात्रा। तदभि-ध्यानेन स मनुष्यजन्मनि द्विजाग्र्यः सन् तपसा ब्रह्म-चर्य्येण श्रद्धया च सम्पन्नो महिमानं विभूतिमनुभवतिन वीतश्रद्धो यथेष्टचेष्टो भवति योगभ्रष्टः कदाचिदपिन दुर्गतिं गच्छति। अथ पुनर्यदि द्विमात्राविभागज्ञोद्विमात्रेण विशिष्टमोङ्कारमभिध्यायीत स्वप्नात्मके मनसिमननीये यजुर्मये सोमदैवत्ये सम्पद्यते एकाग्रतयात्मभावंगच्छति स एवं सम्पन्नो मृतोऽन्तरिक्षाधारं द्वितीयरूपंद्वितीयमात्रारूपैरेव यजुर्भिरुन्नीयते सोमलोकं सौम्यंजन्म प्रापयन्ति तं यजूंषीत्यर्थः। स तत्र विभूति-मनुभूय सोमलोके मनुष्यलोकं प्रति पुनरावर्त्तते। यः पुनरेतमोङ्कारं त्रिमात्रेण त्रिमात्राविषयविज्ञान-विशिष्टेनोमित्येतेनैवाक्षरेण प्रतीकेन परं सूर्य्यान्तर्गतंपुरुषमभिध्यायीत तेनाभिध्यानेन प्रतीकत्वेन त्वालम्बनत्वंप्रकृतमोङ्कारस्य, परञ्चापरञ्च ब्रह्मेति भेदाभेदश्रुतेरोङ्कार-मिति च द्वितीयानेकशः श्रुता बाध्येत अन्यथा यद्यपि-तृतीयाभिधानत्वेन करणत्वमुपपद्यते तथापि प्रकृतानु-रोधात्त्रिमात्रं परं पुरुषमिति द्वितीयैव परिणम्या।
“त्यजे-देकं कुलस्यार्थे” इति न्यायेन। स तृतीयो मात्रारूपस्ते-जसि सूर्य्ये सम्पन्नो भवति ध्यायमानो मृतोऽपि सूर्य्यात्सोमलोकादिवन्न षुनरावर्त्तते किन्तु सूर्य्यसम्पन्नमात्रएव। यथा पादोदरः सर्पस्त्वचा विनिर्मुच्यते जीर्णत्वग्-विनिर्म्मुक्तः स पुनर्नवो भवति। एवं ह वै एष यथादृष्टान्तः स पाप्मना सर्पत्वक्स्थानीयेनाशुद्धिरूपेण विनिर्मुक्तःसामभिस्तृतीयमात्रारूपैरूर्द्ध्वमुन्नीयते ब्रह्मलोकं हिरण्य-गर्भस्य ब्रह्मणो लोकं सत्याख्यम्। स हिरण्यगर्भः सर्वेषांसंसारिणां जीवानामात्मभूतः स ह्यन्तरात्मा लिङ्गरूपेणसर्वभूतानां तस्मिन् लिङ्गात्मनि संहताः सर्वे जीवाः। तस्मात्स जीवघनः स विद्वांस्त्रिमात्रोङ्काराभिज्ञः। एत-स्माज्जीवघनाद्धिरण्यगर्भात् परात्परं परमात्माख्यंपुरुषमीक्षते। पुरिशयं सर्बशरीरानुप्रविष्टं पश्यति ध्याय-मानः। तदेतावस्मिन्यथोक्तार्थप्रकाशकौ मन्त्रौ भवतः। तिस्रस्त्रिसङ्ख्याका अकारोकारमकाराख्या ओङ्कारस्यमात्राः। मृत्युर्यासां विद्यते ता मृत्युमत्यः मृत्युगोच-रादनतिकान्ता मृत्युगोचरा एवेत्यर्थः। ता आत्मनोध्यानक्रियासु प्रयुक्ताः। किञ्चान्योन्यसक्ता इतरेतरस-म्बद्धाः। अनविप्रयुक्ता विशेषेणैकैकविषय एव प्रयुक्ताः। तथा न विप्रयुक्ता अबिप्रयुक्ता नाविप्रयुक्ता अनविप्रयुक्ताः[Page1561-a+ 38] किन्तहि विशेषैणैकस्मिन्ध्यानकालेऽतिसृष्टाषु क्रियासु बा-ह्याभ्यन्तरमध्यमासु जाग्रत्स्वप्नसुषुप्तिस्थानपुरुषाभिध्यान-लक्षणासु योगक्रियासु सम्यक्प्रयुक्तासु सम्यग्ध्यानकालेप्रयोजितासु न कम्पते न चलति ज्ञः ज्ञो योगी यथोक्त-विभागज्ञ ओङ्कारस्येत्यर्थः। न तस्यैवंविदश्चलनमुपप-द्यते। यस्माज्जाग्रत्स्वप्नसुषुप्तपुरुषाः सह स्थानैर्मात्रा-त्रयरूपेणोङ्कारात्मरूपेण दृष्टाः। स ह्येवंविद्वान् सर्व्वा-त्मभूत ओङ्कारमयः कुतो वा चलेत्कस्मिन् वा। सर्व्वार्थ-सङ्ग्रहार्थो द्वितीयो मन्त्रः। ऋग्भरेतं लोक मनुष्यो-पलक्षितम्। यजुर्भिरन्तरिक्षं सोमाधिष्ठितम्। सामभिर्य-त्तद्ब्रह्मलोकमिति तृतीयं कवयो मेधाविनो विद्यावन्तएव नाविद्वांसोवेदयन्ते। तं त्रिविधलाकमोङ्कारेण साध-नेनापरब्रह्मलक्षणमन्वेत्यनुगच्छति विद्वान्। तेनैवोङ्कारेणयत्तत्परं ब्रह्माक्षरं सत्यं पुरुषाख्यं शान्तं विभुकं जाग्र-त्स्वप्नसुषुप्त्यादिविशेषसर्वप्रपञ्चविवर्जितमत एवाऽजरं ज-रावर्जितममृतं मृत्युवर्जितमेव। यस्माज्जराविक्रियादिर-हितमतोऽभयम्। यस्मादेवाभयं तस्मात्परं निरतिशयम्। तदप्योङ्कारेणायतनेन गमनसाधनेनान्वेतीर्थः” भा॰। ( स च सामावयवभेदः ब्रह्मवाचकः आत्मबोधकाक्षररूप-श्च तदेत् छा॰ उप॰ भाष्ययोर्दर्शितं यथा।
“ओमित्येतदक्षरमुद्गीथमुपासीत” छा॰ उ॰॥
“ओमित्येतदक्षरमुपासीत। ओमित्येतदक्षरम्। परमात्म-नोऽभिधानं नेदिष्ठम्। तस्मित् हि प्रयुज्यमाने स प्रसीदतिप्रियनामग्रहण इव लोकः। तदिहेति परं प्रयुक्तमभि-धायकत्वाद्व्यावर्त्तितं शब्दस्वरूपमात्रे प्रतीयते। तथा-चार्चादिवत्परस्यात्मनः प्रतीकं सम्पद्यते। ( एवं नामत्वेन प्रतीकत्वेन च परमात्मोपासनसाधनंश्रेष्ठमिति सर्व्ववेदान्तेष्ववगतम्। जपकर्म्मस्वाध्यायाद्यन्तेषुबहुशः प्रयोगात्प्रसिद्धमस्यश्रैष्ठ्यम्। अतस्तदेतदक्षरं वर्णा-त्मकमुद्गीथभक्त्यवयवत्वादुद्गीथशब्दवाच्यमुपासीत। कर्म्मा-ङ्गावयवभूते ओङ्कारे परमात्मप्रतीके दृढामेकाग्र्यलक्षणांमतिं सन्तनुयात्” भा॰। (
“ओमित्युद्गायति तस्योपव्याख्यानम्। एषां भूतानांपृथिवी रसः पृथिव्या आपोरसः। अपामोषधयोरस ओषधीनां पुरुषो रसः, पुरुषस्य वाग्रसो,वाच ऋग्रस, ऋचः साम रसः, साम्न उद्गीथो रसः। स एव रसानां रसतमः परमः परार्द्धोऽष्टमो यदुद्गीथः। कतमा कतमर्क्, कतमत्कतमत्सास, कतमः कतम उद्गीथ इति[Page1561-b+ 38] विमृष्टं भवति। वागेवर्क्, प्राणः साम, ओमित्येतदक्षरमु-द्गीथः, तद्वा एतन्मिथुनं यद्वाक् च प्राणश्चर्क् च साम च। तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे मंसृज्यते यदा वै मिथुनौसमागच्छत आपयतो वै तावन्योन्यस्य कामम्। आपयिताह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते। तद्वा एतदनुज्ञाक्षरं यद्धि किञ्चानुजानात्योमित्येव तदाहएषो समृद्धिर्यदनुज्ञा, समर्द्धयिता ह वै कामानांभवति य एतदेबंविद्वानक्षरमुहीथमुपास्ते। तेनेयं त्रयीविद्या वर्त्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गा-यत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन” उप॰।
“स्वयमेव श्रुतिरोङ्कारस्योद्गाथशब्दवाच्यत्वे हेतुमाह। ओमिति ह्युद्गायति। ओमित्यारभ्य हि यस्मा-दुद्गायति अत उद्गीथ ओङ्कार इत्यर्थः। तस्याक्षर-स्योपव्याख्यानमेवमुपासनमेवंविभूत्येवंफलमित्यादिकथ-नमुपव्याख्यानम्। प्रवर्त्तत इति वाक्यशेषः। एषां चराचराणां भूतानां पृथिवी रसो गतिः परायण-मवष्टम्भः। पृथिव्या आपो रसोऽप्सु ह्योता च प्रोता चपृथिव्यतस्ता रसः पृथिव्याः। अपामोषधयो रसोऽप्परि-णामत्वादोषधीनाम्। तासां पुरुषो रसोऽन्नपरिणामत्वा-त्पुरुषस्य। तत्रापि पुरुषस्य वाग्रसः। पुरुषावयवानांहि वाक् सारिष्ठा। अतो वाक् पुरुषस्य रस उच्यते। तस्या अपि वाचः ऋग्रसः सारतरा। ऋचः साम रसःसारतरम्। तस्यापि साम्न उद्गीथः प्रकृतत्वादोङ्कारः सार-तरः। एवं स एष उद्गीथाख्य ओङ्कारो भू{??}दीनामुत्त-रोत्तररसानामतिशयेन रसो रसतमः परमात्मप्रतीकत्वात्परार्द्ध्यः अर्द्धं स्थानं परञ्च तदर्द्धञ्च तदर्हतीति परार्द्ध्यःपरमात्मस्थानार्हः परमात्मवदुपास्यत्वादित्यभिप्रायः। अष्टमः पृथिव्यादिरससङ्ख्यायां यदुद्गोथः य उद्गीथः। वाच ऋग्रस इत्युक्तम् कतमा सा ऋक् कतमत्तत्सामकतमो वा स उद्गीथः। कतमा कतमेति वीप्सादरार्था। ननु
“वा बहूनां जातिपरिप्रश्ने डतमच्” पा॰ न ह्यत्र ऋग्-जातिबहुत्वं कथं डतमच्प्रत्ययः। नैष दोषो जातौपरिप्रश्नो जातिपरिप्रश्न इत्येतस्मिन् विग्रहे जातावृगव्य-क्तीनां बहुत्वोपपत्तेः। न तु जातेः परिपश्न इतिविगृह्यते। ननु जातेः परिपश्न इत्यस्मिन्विग्रहे कतमःकठ इत्याद्युदाहरणमुपपन्न जातौ परिप्रश्न इत्यत्र तु नयुज्यते। तत्रापि कठादिजातावेत व्यक्तिबहुत्वाभिप्रायेणपरिपश्न इत्यदोषः। यदि जातेः परिपश्नः स्यात् कतमा[Page1562-a+ 38] कतमा ऋगित्यादौ उपसङ्ख्यानं कर्त्तव्यम् स्यात्। विमृष्टं भवति विमर्शः कृती भवति। विमर्शे हि कृतेसति प्रतिवचनोक्तिरुपपन्ना वागवर्क्प्राणः सामेति। वागृचोरेकत्वेऽपि नाष्टमत्वव्याघातः पूर्व्वस्माद्वाक्यान्त-रत्वादाप्तिगुणसिद्धये ओमित्येतदक्षरमुद्गीथ इति वाक्प्राणावृक्सामयोनी इति वागेवर्क्प्राणः सामेत्युच्यते। यथाक्रममृक्सामयोन्योर्वाक्प्राणयोर्ग्रहणे हि सर्व्वासा-मृचां सर्व्वेषाञ्च साम्नामवरोधः कृतः स्यात्। सर्वर्क्सा-मावरोधे चर्क्सामसाध्यानां च सर्वकर्म्मणामवरोधः कृतःस्यात्। तदवरोधे च सर्वे कामा अवरुद्धाः स्युः। ओमित्येतदक्षरमुद्वीथ इति भक्त्याशङ्का निवर्त्त्यते। तद्वैतदिति मिथुनं निर्दिश्यते। किन्तन्मिथुनमित्याहयद्वाक् च प्राणश्च सर्वर्क्सामकारणभूतौ मिथुनम्ऋक् च साम चेति ऋक्सामकारणौ ऋक्सामशब्दोक्ता-वित्यर्थः। न तु स्वतन्त्रम् ऋक् च साम च मिथुनम्। अन्यथा हि वाक् च प्राणश्चेत्येकमिथुनमृक्साम चापरंमिथुनमिति द्वे मिथुने स्याताम् तथा च तदेतन्मिथुनमि-त्येकवचननिर्द्देशोऽनुपपन्नः आत्। तस्मादृक्सामयोन्योर्वा-क्प्राणयोरेव मिथुनत्वम्। तदेतदेवंलक्षणं मिथुनमो-मित्येतस्मिन्नक्षरे संसृज्यते। एवं सर्वकामावाप्तिगुण-विशिष्टं मिथुनमोङ्कारे संसृष्टं विद्यत इत्योङ्कारस्यसर्वकामावाप्तिगुणवत्त्वं प्रसिद्वम्। वाङ्मयत्वमोङ्कारस्यप्राणनिष्पाद्यत्वञ्च मिथुनेन संसृष्टत्वं मिथुनस्यकामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते। यथा लोकेमिथुनौ मिथुनावयवौ स्त्रीपुमांसौ यदा समागच्छतोग्राम्यधर्म्मतया संयुज्येयातां तदापयतः प्रापयतोऽन्यो-न्यस्येतरेतरस्य तौ कामम्। तथा च स्वात्मानुप्रविष्टेनमिथुनेन सर्वकामाप्तिगुणवत्त्वमोङ्कारस्य सिद्धमित्यभिप्रायः। तदुपासकोऽप्युद्गाता तद्धर्म्मा भवतीत्याह आपयिताह वै कामानां यजमानस्य भवति य एत दक्षरमेवाप्ति-गुणवदुद्गीथमुपास्ते तस्यैतद्यथोक्तं फलमित्यर्थः।
“तंयथा यथोपासते तदेव भवतीति” श्रुतेः। समृद्धिमांश्चो-ङ्कारः कयं? तद्वा एतत्प्रकृतमनुज्ञाक्षरमनुज्ञा च साक्षरञ्चतत् अनुज्ञानुमतिरोङ्कार इतर्थः। कथमनुज्ञेत्याह श्रुति-रेव। यद्धि किञ्च यत्किञ्च लोके ज्ञानं धनं वानुजानातिविद्वान्धनो वा तत्रानुमतिं कुर्वन्नोमित्येव तदाह। तथा चवेदे यत्रदेवास्त्रयस्त्रिंशदित्योमिति होवाचेत्यादि। तथा च लोकेऽपि तवेदं घनं गृह्णामि इत्युक्त ओमि-[Page1562-b+ 38] त्याह। अत एषा उ एषैव समृद्धिर्यदनुज्ञा या अनुज्ञासा समृद्धिस्तन्मूलत्वादनुज्ञायाः समृद्धोऽप्योमित्यनुज्ञांददाति तस्मात्समृद्धिगुणवानोङ्कार इत्यर्थः। समृद्धिगुणोपासकत्वात्तद्धर्म्मा समर्द्धयिता ह वै कामानां यजमा-नस्य भवति य एतदेवंविद्वानक्षरनुद्गीथमुपास्त इत्यादिपूर्ववत्। अथेदानीमक्षरं स्तौति उपास्यत्वात्प्ररोच-नार्थम्। कथं? तेनाक्षरेण प्रकृतेनेयमृग्वेदादिल-क्षणा त्रयी विद्या विहितं कर्म्मेत्यर्थः। नहि त्रयीविद्यैवाश्रावणादिभिर्वर्त्तते कर्म्म तु तथा प्रवर्त्ततइति प्रसिद्धम्। कथमोमित्याश्रावयत्योमिति शंसत्योमित्युद्गायतीति लिङ्गाच्च सोमयाग इति गम्यतेतच्च कर्म्म एत स्यैवाक्षरस्यापचित्यै पूजार्थम्। परमात्म-प्रतीकं हि तत्। तदपचितिः परमात्मन एव सा।
“स्वकर्म्मणा तमभ्यर्च्च्य सिद्धिं विन्दति मानवः” इतिस्मृतेः। महिम्ना रसेन किञ्चैतस्यैवाक्षरस्य महिम्नामहत्त्वेन ऋत्विग्यजमानादिप्राणैरित्यर्थः” भा॰। ( ओम्शब्दस्य मङ्गलं तु नार्थः किन्तु मङ्गलसाधनत्वंश्रवणेन भवतीत्येतमर्थमभिसन्धाय तदुत्कीर्त्तनम्अथशब्दवत्। अतएव
“ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणःपुरा। कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ” इत्यत्र ओङ्कारस्य माङ्गलिकत्वमुक्तम् तथाचार्थान्तरेप्रयुक्तावथोङ्कारशब्दौ श्रुत्या अभिप्रेतार्थसिद्धिरूपमङ्गलंजनयत इत्याकरे दृश्यम्।
“अवर्ण्णातोम् शब्दस्यादेःपररूपैकादेशः ओम् + कृ--घञ्। ओमित्यस्य करणे ओ-ङ्कार क्त। ओङ्कृत अङ्गीकृते ओमित्यादावुच्चारणयुक्तेच त्रि॰। स्नवत्यनोङ्कृतं सर्व्वं मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओम्¦ ind.
1. The mystic name of the deity, prefacing all the prayers and most of the writings of the Hindus. E. अ a name of VISHNU, उ of SIVA, and म of BRAHMA; it therefore implies the Indian triad, and expresses the three in one.
2. A particle of command or in- junction.
3. Of assent, (verily, amen.)
4. Of auspiciousness.
5. Of removal, (away, hence,) and,
6. It is an inceptive particle. E. अव् to go, to rpeserve, &c. मन् Unadi affix, the radical being convert- ed into ओ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओम् [ōm], ind.

The sacred syllable om, uttered as a holy exclamation at the beginning and end of a reading of the Vedas, or previous to the commencement of a prayer or sacred work.

As a particle it implies (a) solemn affirmation and respectful assent (so be it, amen !); (b) assent or acceptance (yes, all right); ओमित्युच्यताममात्यः Māl.6; ओमित्युक्तवतो$थ शार्ङ्गिण इति Śi. 1.75; द्वितीयश्चेदोमिति ब्रूमः S. D.1; (c) command; (d) auspiciousness; (e) removal or warding off.

Brahman. [This word first appears in the Upaniṣads as a mystic monosyllable, and is regarded as the object of the most profound religious meditation. In the Maṇḍūkya Upaniṣad it is said that this syllable is all what has been, that which is and is to be; that all is om, only om. Literally analysed, om is taken to be made up of three letters or quarters; the letter a is Vaiśvānara, the spirit of waking souls in the waking world; u is Taijasa, the spirit of dreaming souls in the world of dreams; and m is Prajñā, the spirit of sleeping and undreaming souls; and the whole om is said to be unknowable, unspeakable, into which the whole world passes away, blessed above duality; (for further account see Gough's Upaniṣads pp.69-73). In later times om came to be used as a mystic name for the Hindu triad, representing the union of the three gods a (Viṣṇu), u (Śiva), and m (Brahmā). It is usually called Praṇava or Ekakṣaram; cf. अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः । मकारेणोच्यते ब्रह्मा प्रणवेन त्रयो मताः ॥

Comp. कारः the sacred syllable ओम्; त्रिमात्रमोकारं त्रिमात्रमोंकारं वा विदधति Mbh.VIII.2.89.

the exclamation ओम्, or pronunciation of the same; प्राणायामैस्त्रिभिः पूतस्तत ओंकारमर्हति Ms.2.75.

(fig.) commencement; एष तावदोंकारः Mv.1; B. R.3.78. -रा N. of a Buddhist śakti (personification of divine energy).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओम् ind. ( अव्Un2. i , 141 ; originally ओं= आं, which may be derived from आBRD. ), a word of solemn affirmation and respectful assent , sometimes translated by" yes , verily , so be it " (and in this sense compared with Amen ; it is placed at the commencement of most Hindu works , and as a sacred exclamation may be uttered [but not so as to be heard by ears profane] at the beginning and end of a reading of the वेदs or previously to any prayer ; it is also regarded as a particle of auspicious salutation [Hail!] ; ओम्appears first in the उपनिषद्s as a mystic monosyllable , and is there set forth as the object of profound religious meditation , the highest spiritual efficacy being attributed not only to the whole word but also to the three sounds अ, उ, म्, of which it consists ; in later times ओम्is the mystic name for the Hindu triad , and represents the union of the three gods , viz. a ( विष्णु) , उ( शिव) , म्( ब्रह्मा) ; it may also be typical of the three वेदs ; ओम्is usually called प्रणव, more rarely अक्षर, or एकाक्षर, and only in later times ओंकार) VS. S3Br. ChUp. etc.

ओम् ind. (Buddhists place ओम्at the beginning of their विद्या षडक्षरीor mystical formulary in six syllables [viz. ओम् मणि पद्मे हूं] ; according to T. ओम्may be used in the following senses: प्रणवे, आरम्भे, स्वीकारे, अनुमतौ, अपा-कृतौ, अस्वीकारे, मङ्गले, शुभे, ज्ञेये, ब्रह्मणि; with preceding अor आ, the ओof ओम्does not form वृद्धि( औ) , but गुण( ओ) Pa1n2. 6-1 , 95. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--by protection; फलकम्:F1: वा. 5. ३७; २५. ८४; ३०. २२९.फलकम्:/F a yogi is said to be of ॐकार. फलकम्:F2: वा. १९. ४३.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


OM : This sound is a combination of the three letters-- A, U and M. The A--sound signifies Viṣṇu, the U-- sound signifies Śiva and the M--sound signifies Brahmā.

Akāro Viṣṇuruddiṣṭa
Ukārastu Maheśvaraḥ /
Makārastu smṛto Brahmā
Praṇavastu trayātmakaḥ //
(Vāyu Purāṇa).


The sound “Om” is called “Praṇava” or “Brahman.” All mantras begin with the sound ‘Om’. Because of its sacredness, Śūdras and other low-caste people are not allowed to utter it or to hear it. They may pronounce it only as “Aum.” This sound includes all that has happened and all that is to happen. (Māṇḍūkyo- paniṣad).


_______________________________
*12th word in left half of page 544 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओम् पु.
(प्रणव) एक ध्वनि का नाम, जिसका उच्चारण बिना संशोधन के किया जाता है, शस्त्र (प्रशस्ति) एवं पाठ (अनुवाचन) के सूक्तों के मध्य में इसका अनुनासिकीकरण नहीं किया जाता। यति (विराम) के लिए शस्त्र एवं अनुवाक्य के अन्त में इसका अनुनासिकीकरण किया जाना चाहिए, गोंड जे., प्रातरनुवाक, पृ. 33; जै.ब्रा. I.336। ओंकार ‘ओम्’ की अभिव्यञ्जना, का.श्रौ.सू. 19.7.5 (ओंकार ऋगन्ते), ला.श्रौ.सू. 9.7.5; द्रा.श्रौ.सू. 15.3.6। ओवीली

"https://sa.wiktionary.org/w/index.php?title=ओम्&oldid=494165" इत्यस्माद् प्रतिप्राप्तम्