ओल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओलम् त्रि, (आङ् + उन्द + क । पृषोदरादित्वात् साधु ।) आर्द्रम् । इति त्रिकाण्डशेषः ॥ भिजा इति भाषा ॥

ओलः, पुं, स्वनामख्यातमूलविशेषः । शूरणः । इति त्रिकाण्डशेषः ॥ (अस्य पर्य्यायो यथा ॥ “शूरणः कन्द ओलश्च कन्दलोऽर्शोघ्न इत्यपि” । गुणा अस्य शूरणशब्दे ज्ञेयाः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओल¦ पु॰ ओनत्ति आ + उन्द--क नलोपे पृषो॰ दस्यलत्वम्।

१ शूरणे (ओल) इति ख्याते कन्दे।

२ आर्द्रे--त्रि॰(भिजा) त्रिका॰। ओलस्य गुणाः भावप्र॰
“शूरणः कन्द-ओलश्च कन्दलोऽर्शोघ्न इत्यपि। शूरणोदोपनोरूक्षःकषायः कण्डूकृत् कटुः। विष्टम्भी विशदोरुच्यः कफार्शः-कृन्तनोलघुः। विशेषादर्शसे पथ्यः प्लीहागुल्मविनाशनः। सर्वेषां कन्दशाकानां शूरणः श्रेष्ठ उच्यते। दद्रूणांरक्तपित्तानां कुष्ठानां न हितो हि सः। सन्धानयोगंसम्प्राप्तः शूरणोगुणवत्तरः” उक्ताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओल¦ mfn. (-लः-ला-लं) Wet, damp; also ओल्ल। m. (-लः) An esculent root, (Arum campanulatum.) E. वल or वल्ल to destroy, (complaints, es- pecially hœmorrhoids,) अच् affix, व changed to ओ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओल [ōla], a. Wet, damp. -लः An esculent root (शूरण; Mar. सुरण).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओल mfn. or ओल्लwet , damp L.

ओल n. Arum Campanulatum L.

"https://sa.wiktionary.org/w/index.php?title=ओल&oldid=494166" इत्यस्माद् प्रतिप्राप्तम्