ओल्लः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओल्लः, पुं, ओलः । तत्पर्य्यायः । शूरणः २ कन्दः ३ अर्शोघ्नः ४ चित्रदण्डकः ५ । इति रत्नमाला ॥ अस्य गुणाः । अग्निदीपनत्वम् । रुचिकारित्वम् । कफनाशित्वम् । विशदत्वम् । लघुत्वम् । अर्शो- रोगपथ्यत्वञ्च । ग्राम्यकन्दस्तु दोषलः ॥ इति राज- वल्लभः ॥

"https://sa.wiktionary.org/w/index.php?title=ओल्लः&oldid=121488" इत्यस्माद् प्रतिप्राप्तम्