ओवा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओवा f. a particular exclamation at sacrifices La1t2y. vii , ix.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओवा स्त्री.
‘ओवा’ की अभिव्यञ्जना, ला.श्रौ.सू. 7.2.12, 7.2.9, साम में स्तोभ के रूप में।

"https://sa.wiktionary.org/w/index.php?title=ओवा&oldid=494168" इत्यस्माद् प्रतिप्राप्तम्