ओष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषः, पुं, (उष + दाहे घञ् ।) दाहः । तत्पर्य्यायः । प्रोषः २ । इत्यमरः ॥ प्लोषः ३ । इति भरतः ॥ (पित्तविकाराश्चत्वारिंशदत ऊर्द्ध्वं व्याख्यास्यन्ते । यथा ओषश्च प्लोषश्च इत्यादि । चरके सूत्रे । २० अः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष पुं।

दाहः

समानार्थक:ओष,प्लोष

3।2।9।1।1

ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष¦ पु॰ उष--घञ्।

१ दाहे।
“अग्निक्षाराभ्यामोषचोषपरी-दाहाश्च भवन्ति”।
“वैवर्ण्यतोदसुप्तत्वगुरुत्वौषसमन्वितौ”
“तेषां चतुर्ण्णामप्योषचोषपरीदाहधूमायनानि क्षिप्रोत्थानप्रपाकभेदित्वानि कृमिजन्म च सामान्यानि लिङ्गानि” सुश्रु॰।

२ पाके च व्योषः

३ क्षिप्रे न॰ निघ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष¦ m. (-षः) Burning, combustion. E. उष् to burn, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषः [ōṣḥ], 1 Burning, combustion; ओषमित् पृथिवीमहम् Rv.1.119.1.

Cooking, baking.

ओषम् [ōṣam], ind. Immediately, quickly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओष m. ( उष्) , burning , combustion Sus3r.

ओष mfn. burning , shining RV. x , 119 , 10

"https://sa.wiktionary.org/w/index.php?title=ओष&oldid=494169" इत्यस्माद् प्रतिप्राप्तम्