ओषः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषः, पुं, (उष + दाहे घञ् ।) दाहः । तत्पर्य्यायः । प्रोषः २ । इत्यमरः ॥ प्लोषः ३ । इति भरतः ॥ (पित्तविकाराश्चत्वारिंशदत ऊर्द्ध्वं व्याख्यास्यन्ते । यथा ओषश्च प्लोषश्च इत्यादि । चरके सूत्रे । २० अः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषः [ōṣḥ], 1 Burning, combustion; ओषमित् पृथिवीमहम् Rv.1.119.1.

Cooking, baking.

"https://sa.wiktionary.org/w/index.php?title=ओषः&oldid=253399" इत्यस्माद् प्रतिप्राप्तम्