ओषधिगर्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिगर्भ¦ पु॰ ओषधीनां गर्भ उत्पत्तिर्यस्मात्।

१ चन्द्रतत्किरणसम्पर्कादोषधीनामुत्पत्तेस्तस्य तथात्वम्।

२ सूय्यच। तस्य च वृष्टिद्वारा ओषधीगर्भधायकत्वात्
“अपांगर्भं दर्शतमोषधीनाम्” ऋ॰

१ ,

१६

४ ,

५२ मन्त्रे सूर्य्य-स्यौषधीगर्भाधायकत्वोक्तेश्च तथात्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिगर्भ/ ओष-धि--गर्भ m. " producer of herbs " , the moon L.

ओषधिगर्भ/ ओष-धि--गर्भ m. the sun T. (with reference to RV. i , 164 , 52 ).

"https://sa.wiktionary.org/w/index.php?title=ओषधिगर्भ&oldid=494174" इत्यस्माद् प्रतिप्राप्तम्