ओषधिपाणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिपाणि वि.
(ओषधिः पाणौ यस्य) जिसके हाथ में ओषधि है (मार्जये), मा.श्रौ.सू. 4.1.31; प्रवर्ग्य ः सम्राट् - आसन्दी पर महावीर पात्र को रखने के बाद। वह ओषधियों को हाथ में लेकर अपना मार्जन करता है।

"https://sa.wiktionary.org/w/index.php?title=ओषधिपाणि&oldid=477799" इत्यस्माद् प्रतिप्राप्तम्