ओषिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषिष्ठ¦ त्रि॰ उष--दाहे णिनि अतिशयेन ओषी इष्ठन् डि-द्वत्त्वात् टिलोपः। दाहकतरे
“ओषिष्ठहनं शिनिकशा-भ्याम्” तैत्ति॰

१ ,

४ ,

३६ ,

१ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषिष्ठ mfn. (superl. of ओषabove ).

"https://sa.wiktionary.org/w/index.php?title=ओषिष्ठ&oldid=253463" इत्यस्माद् प्रतिप्राप्तम्