विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औ, औकारः । स तु चतुर्द्दशस्वरवर्णः । अस्योच्चारण- स्थानं ओष्ठः कण्ठश्च । (ओदौतोः कण्ठौष्ठम्” । इत्युक्तेः । तथा च शिक्षायाम् । “एऐ तु कण्ठ-तालव्यावोऔ कण्ठौष्ठजौ स्मृतौ” ।) स दीर्घः प्लुतश्च भवति न ह्रस्वः ॥ (प्रत्येकमुदा- त्तानुदात्तस्वरितभेदात् त्रिविधोऽपि पुनरनु- नासिकाननुनासिकभेदात् षड्विध एतेन द्वादश- विध एव ।) “रक्तविद्युल्लताकारं औकारं कुण्डली स्वयम् । अत्र ब्रह्मादयः सर्व्वे तिष्ठन्ति सततं प्रिये ॥ पञ्चप्राणमयं वर्णं सदाशिवमयं सदा । सदा ईश्वरसंयुक्तं चतुर्व्वर्गप्रदायकम्” ॥ इति कामधेनुतन्त्रम् ॥ (वङ्गभाषायां) तस्य लेखनप्रकारो यथा, -- “ओकारमध्यदक्षेतु गता तूर्द्ध्वगतायता । किञ्चित् सा वामतो वक्रा तासु ब्रह्मेशविष्णवः ॥ शक्तिमध्यगता रेखा ध्यानमस्य प्रचक्ष्यते” । इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा, “औकारः शक्तिको नादस्तेजसो वामजङ्घकः । मनुरर्द्धग्रहेशश्च शङ्कुकणः सदाशिवः ॥ अधोदन्तञ्च कण्ठौष्ठौ सङ्कर्षणः सरस्वती । आज्ञा चोर्द्ध्वमुखी शान्तो व्यापिनी प्रकृतः पयः ॥ अनन्ता ज्वालिनी व्योमा चतुर्द्दशी रतिप्रियः । नेत्रमात्मकर्षिणो च ज्वालामालिनिका भृगुः” ॥ इति तन्त्रशास्त्रम् ॥ शेषदशनः । सत्यान्तः । इति वीजवर्णाभिधानम् ॥ (मातृकान्यासेऽधो- दन्तपङ्क्तौ न्यस्यतया तच्छब्देनाप्यभिधानम् । मातृकान्यासमन्त्रो यथा, -- ॐ नम ऊर्द्ध्वदन्तपङ्क्तौ औं नमोऽधोदन्तपङ्क्तौ” ॥ अनुबन्धविशेषः । यदुक्तं कविकल्पद्रुमे । “ओर्नि- ष्ठातन औरनिट्” । तेन दृशि रौ प्रेक्षणे इत्यस्य ऌटि कृते द्रक्ष्यति इति स्यात् ॥)

औ, व्य, आह्वानम् । सम्बोधनम् । इति मेदिनी ॥ विरोधः । निर्णयः । इति शब्दरत्नावली ॥ (गण- भेदः । स च चादिः । इति पाणिनिः । १ । ४ । ५७ ॥)

औः, पुं, अनन्तः । इत्येकाक्षरकोषः ॥ निस्वनः । इति मेदिनी ॥

औः, स्त्री, विश्वम्भरा । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ अव्य॰ आ + अव--क्विप् ऊठ्।

१ आह्वाने

२ संबोधनेमेदि॰।

३ विरोधे

४ निर्ण्णये” शब्दरत्ना॰।

५ अनन्ते पु॰एकाक्षरकोषः

६ निस्वने पु॰ मेदि॰।

७ पृथिव्यां स्त्री मेदि॰स च
“चतुर्द्दशस्वरोयोऽसौ सेतुरौकारसंज्ञितः। सचा-नुस्वारनादाभ्यां शूद्राणां सेतुरुच्यते” तन्त्रसारधृतकालिकापु॰ उक्तेः शूद्राणां जप्यमन्त्रभेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औ¦ The diphthong Au or Ou, having the same sound as in Our, and considered as the fourteenth vowel of the Nagari alphabet.

औ¦ ind. An interjection of,
1. Calling, (ho! hola.)
2. Of addressing, (the vocative particle oh.)
3. A particle of prohibition, and
4. Of asseveration.

औ¦ m. (औः) The serpent ANANTA. f. (औः) The earth.

औ¦ ind. The mystical prefix proper for Sudras: see ओम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औ [au], m.

A sound.

N. of Śeṣa or Ananta.

The number जलधि; cf. also औः श्वा युवा नरो नारी भावः सूक्ष्मः प्रजापतिः । स्थूलो जारः कलावांश्च सुखी दुर्गा रतिः कविः ॥ Enm.

The sacred syllable of the Śūdras; Kālikā P. -f. The earth. -ind. An interjection of (1) calling (ho, hallo); (2) addressing (oh !); (3) opposition; (4) asseveration or determination.

औम् [aum], ind. The sacred syllable of the Śūdras (for ओम् which is forbidden to be uttered by them).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औ the fourteenth vowel of the alphabet (having the sound of English ओउin ओउर्).

औ ind. an interjection

औ ind. a particle of addressing

औ ind. calling

औ ind. prohibition

औ ind. ascertainment L.

औ m. N. of अनन्तor शेषL.

औ m. a sound L.

औ m. the सेतुor sacred syllable of the शूद्रs , Ka1lika1P. ([ T. ])

औ f. ( औस्)the earth L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



aujasa .......................................... p302
audumbara .................................... p644
auddālaka .................................... p303
auddālakīya ................................ p177
audbhida^1 .................................. p644
audbhida^2 .................................. p644
aupaka .......................................... p645
aurasaka ...................................... p645
aurṇika ........................................ p645
aurva ............................................ p177
auśanasa ...................................... p178
auśanasa ...................................... p303

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



aujasa .......................................... p302
audumbara .................................... p644
auddālaka .................................... p303
auddālakīya ................................ p177
audbhida^1 .................................. p644
audbhida^2 .................................. p644
aupaka .......................................... p645
aurasaka ...................................... p645
aurṇika ........................................ p645
aurva ............................................ p177
auśanasa ...................................... p178
auśanasa ...................................... p303

"https://sa.wiktionary.org/w/index.php?title=औ&oldid=507770" इत्यस्माद् प्रतिप्राप्तम्