औक्थक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्थक¦ m. (-कः) A Brahman acquainted with the Ukt'ha portion of the Sama Veda. E. उक्थ and ठक् aff.

"https://sa.wiktionary.org/w/index.php?title=औक्थक&oldid=253572" इत्यस्माद् प्रतिप्राप्तम्