औक्थिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्थिक¦ त्रि॰ उक्थं सामावयवभेदं वेत्त्यधीते वा ठक्।

१ उक्थाध्यायिनि

२ तद्वेत्तरि च। तेषां धर्म्म आम्नाया-वा ततः ञ्य। औक्थ्य औट्थिकानां धर्म्मे तदा-म्नाये च न॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्थिकः [aukthikḥ], [उक्थ-ठक्] P.IV.2.6. A Brāhmaṇa who knows or studies or recites the ukthas. औक्थिक्यम- धीते उक्थान्यधीते औक्थिकः Mbh.4.2.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्थिक mfn. one who knows or studies the उक्थs Pa1n2. 4-3 , 129.

"https://sa.wiktionary.org/w/index.php?title=औक्थिक&oldid=253575" इत्यस्माद् प्रतिप्राप्तम्