औक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्ष¦ न॰ उक्ष्णां वृषाणां समूहः अण् टिलोपः।

१ वृषसमूहे। वुञ्। औक्षक तत्स्मूहे न॰। तस्येदमण् टिलोपः।

२ वृषसम्बन्धिनि त्रि॰। अपत्ये अणि तु औक्ष्ण इत्येव। वेदे क्वचित् इदमर्थेऽणि उपधातोलोपः।
“तामौ-क्ष्णैश्चरुभिः पश्चात्” शत॰ ब्रा॰

१ ,

२ ,

५ ,

२ । [Page1566-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्ष¦ mfn. (-क्षः-क्षी-क्षं) Relating to an ox, derived from one, &c. E. उक्षन्, and अण् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्ष mf( ई)n. (fr. उक्षन्)coming from or belonging to a bull AV. ii , 36 , 7 Kaus3. Pa1n2. 6-4 , 173

औक्ष n. a multitude of bulls L.

"https://sa.wiktionary.org/w/index.php?title=औक्ष&oldid=253595" इत्यस्माद् प्रतिप्राप्तम्