औक्ष्णोर्दन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औक्ष्णोर्दन न.
अनूबन्ध्या याग में गाये जाने वाले एक साम का नाम, यदि वध्य पशु बैल हो तो, जै.श्रौ.सू. 1.25।

"https://sa.wiktionary.org/w/index.php?title=औक्ष्णोर्दन&oldid=477805" इत्यस्माद् प्रतिप्राप्तम्