औख्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औख्यम्, त्रि, (उखायां निष्पन्नं, उखा + यत् + स्वार्थे + ष्यञ् ।) स्थालीपक्वान्नादि ॥ उखायां निष्पन्नम् इत्यर्थे ष्ण्यप्रत्ययः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औख्य¦ त्रि॰ उखायां संस्कृतं यत् ततः स्वार्थे ष्यञ्।

१ स्था-लीपक्वेऽन्नादौ।

२ नगरीभेदे स्त्री। उख्यायां जातादिकर्त्त्र्यादि॰ ढकञ्। औख्येयक तत्रजातादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औख्य¦ mfn. (-ख्यः-ख्या-ख्यं) Boiled or dressed in a pot. E. उखा a cauldron, a saucepan, यञ् aff. [Page144-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औख्य [aukhya], a. [उखायां संस्कृतं ष्यञ्] Boiled in a pot (उखा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औख्य mfn. (fr. उखा) , boiled or being in a caldron L.

"https://sa.wiktionary.org/w/index.php?title=औख्य&oldid=253617" इत्यस्माद् प्रतिप्राप्तम्