औचथ्य
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
औच(त)थ्य¦ पु॰ उतथ्यस्यापत्यम् अण् वेदे पृषो॰। उतथ्यापत्येदीर्घतमसि
“उपस्तुतिरौचथ्यमरुष्येथाः” ऋ॰
१ ,
१५
८ ,
४ ,
“औचथ्यमुतथ्यपुत्र दीर्घतमसम्” भा॰।
“दस्रा ह यद्रेक्ण औचथ्यः” ऋ॰
१ ,
५८ ,
१ , उतथ्यस्यैवनामान्तरमुचथ्येति तेन
“उचथ्यानामाङ्गिरसौचथ्यगौत-मेति” आश्व॰ श्रौ॰
१२ ,
११ ,
१ , उक्तम्। तस्य च गोत्रप्रव-रर्षित्वम् उक्तवाक्यात्। लोके तु उतथ्यः औतथ्यैत्येव।
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
औचथ्य m. a descendant of उचथ्य, N. of दीर्घतमस्RV. i , 158 , 1 ; 4 A1s3vS3r. (= औतथ्यbelow Sa1y. )