औचिती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचिती, स्त्री, (उचितस्य भावः । ब्राह्मणादित्वात् व्यञ् + ङीष् । “हलस्तद्धितस्य” । ६ । ४ । १५० । इति यलोपः ॥) औचित्यम् । इति लिङ्गादिसंग्रहे अमरः ॥ (“सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः” । इति साहित्यदर्पणम् ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचिती f. (fr. उचित) , fitness , suitableness , decorum Sa1h. Naish. Ra1jat. etc.

"https://sa.wiktionary.org/w/index.php?title=औचिती&oldid=494190" इत्यस्माद् प्रतिप्राप्तम्