औच्च्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औच्च्यम् [auccyam], Height, distance (of a planet); औच्च्यं तु मुख- मानेन त्रिगुणं परिकीर्तितम् Śukra 4.96.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औच्च्य n. (fr. उच्च) , height , distance (of a planet) Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=औच्च्य&oldid=253676" इत्यस्माद् प्रतिप्राप्तम्