औज्ज्वल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औज्ज्वल्यम् [aujjvalyam], [उज्ज्वल-ष्यञ्] Brightness, brilliancy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औज्ज्वल्य n. (fr. उज्-ज्वल) , brightness , brilliancy Ma1lati1m.

औज्ज्वल्य n. splendour , beauty Sa1h. Va1m. Das3ar. etc.

"https://sa.wiktionary.org/w/index.php?title=औज्ज्वल्य&oldid=253703" इत्यस्माद् प्रतिप्राप्तम्