औडुप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुप¦ त्रि॰ उडुपेन निर्वृत्तादि सङ्कलादि॰ अण्।

१ चन्द्र-निर्वृत्ते

२ प्लवनिर्वृत्ते

३ तत्सन्निकृष्टदेशे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुप [auḍupa], a. [उडुप-अण्] Performed by means of the moon or raft.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुप mfn. (fr. उडुप) , relating to a raft or float , g. संकला-दिPa1n2. 4-2 , 75.

"https://sa.wiktionary.org/w/index.php?title=औडुप&oldid=253729" इत्यस्माद् प्रतिप्राप्तम्