औडुपिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुपिक¦ त्रि॰ उडुपेन प्लवेन तरति ठक्।

१ प्लवेन तारकेउडुपेन हरति उत्सङ्गा॰ ठक्।

२ प्लवेन हारके च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुपिक¦ m. (-कः) A passenger, one going in a raft or boat. E. उडुप and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुपिक [auḍupika], a. (-की f.) [उडुपेन तरति ठक्] Crossing in a boat. -कः A passenger in a boat or raft.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुपिक mfn. carrying over in a boat g. उत्सङ्गा-दिPa1n2. 4-4 , 15.

"https://sa.wiktionary.org/w/index.php?title=औडुपिक&oldid=494197" इत्यस्माद् प्रतिप्राप्तम्