औत्तरपदिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरपदिक¦ त्रि॰ उत्तरपदं गृह्णाति ठक्। उत्तरपदग्राहके।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरपदिक mfn. (fr. उत्तर-पद) , belonging to or occurring in the last member of a compound Pat.

"https://sa.wiktionary.org/w/index.php?title=औत्तरपदिक&oldid=253819" इत्यस्माद् प्रतिप्राप्तम्