औत्तराधर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तराधर्य n. (fr. उत्तरा-धर) , the state of being below and above

औत्तराधर्य n. the state of one thing being over the other

औत्तराधर्य n. confusion Pa1n2. 3-3 , 42.

"https://sa.wiktionary.org/w/index.php?title=औत्तराधर्य&oldid=253829" इत्यस्माद् प्रतिप्राप्तम्