औत्पत्तिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पत्तिक¦ उत्पत्त्या भावेन अवियुक्तः ठक्।

१ नित्यसंबन्धेशब्दार्थयोः सम्बन्धस्य नित्यावियुक्तत्वात् औत्पत्तिकत्वम्जै सू॰ भाष्ययोर्दर्शितं यथा
“औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धलस्य ज्ञानमुपदेशोऽ-व्यतिरेकश्चार्थेऽनुपलब्धे तत् प्रमाणं वादरायणस्यानपेक्ष-त्वात्”। सू॰
“औत्पत्तिक” इति नित्यं ब्रूमः, उत्पत्तिर्हि भाव[Page1570-b+ 38] उच्यते लक्षणया। अवियुक्तः शब्दार्थेयोर्भावैः सम्बन्धःनोत्पन्नयोः पश्चात् सम्बन्धः, औत्पत्तिकः शब्दस्यार्थेनसम्बन्धः, तस्य अग्निहोत्रादिलक्षणस्य धर्म्मस्य प्रत्य-क्षादिभिरनवगतस्य ज्ञानं निमित्तम्। कथं?। उपदेशोहि भवति,
“उपदेशः” इति विशिष्टस्य उच्चारणम्। अव्यतिरेकश्च ज्ञानस्य, न, हि तदुत्पन्नं ज्ञानं विप-र्य्येति! यच्च नाम ज्ञानं न तत् शक्यते वक्तुं
“न एत-देवम्” इति, यथा विज्ञायते, न तथा भवति, यथैतन्नविज्ञायते, तथैतदिति, अन्यदस्य हृदये, अन्यद्वाचि स्यात्,एवं वदतो विरुद्धमिदं गम्यते, अस्ति नास्ति वेति। तस्मा-त् तत् प्रमाणमनपेक्षत्वात्। न ह्येवंसति प्रत्ययान्तरम-प्रेक्षितव्यं, पुरुषान्तरं वापि, अयंप्रत्ययोह्यसौ। वाद-रायणग्र हणंवादरायणस्येदं मतं कीर्त्त्यते वादरायणंपूजयितुं, नात्मीथं मतं पर्य्युदसितुम्। उत्पत्तिर्भावः

१ स्वकालः तत्र भवः ठक्।

२ स्वभावेस्वभावस्य यावद्द्रव्यभावित्वात् तथात्वम्।
“मातुरनुग्रहा-दौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ताः” भा॰ग॰

५ ,

२ ,

२१ , तन्निशम्याथ हर्म्यस्था औत्पत्तिकमनीषयाभाग॰

६ ,

५ ,

१० ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पत्तिक [autpattika], a. (-की f.) [उत्पत्ति-ठक्]

Inborn, innate, natural; तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया Bhāg.6.5.1.

Produced at the same time.

Eternal; औत्पत्तिको हि नामिनाम्नोः सम्बन्धः ŚB. on MS.6.8.4. cf. also औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः MS.1.1.5. (औत्पत्तिकमिति नित्यं ब्रूमः ŚB. on MS.1.1.5); Bhāg.3.15.45. -कम् Nature, temperament; औत्पत्तिकेनैव संहननबलोपेताः Bhāg. 5.2.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पत्तिक mf( ई)n. (fr. उत्-पत्ति) , relating to origin , inborn , original , natural La1t2y. BhP. etc. ;a4@priori

औत्पत्तिक mf( ई)n. inherent , eternal Jaim. i , 1 , 5.

"https://sa.wiktionary.org/w/index.php?title=औत्पत्तिक&oldid=494207" इत्यस्माद् प्रतिप्राप्तम्