औत्पुट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पुट¦ त्रि॰ उत्पुटेन निर्वृत्तादि सङ्कला॰ चतुरर्थ्याम् अण्। उत्पुटेन उन्मुद्रेण

१ निर्वृत्ते

२ तत्सन्निकृष्टदेशादौ च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पुट mfn. (fr. उत्-पुटg. संकला-दिPa1n2. 4-2 , 75 )= उत्पुटेन निर्वृत्त.

"https://sa.wiktionary.org/w/index.php?title=औत्पुट&oldid=253877" इत्यस्माद् प्रतिप्राप्तम्