औत्पुटिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पुटिक¦ त्रि॰ उत्पुटेन हरति उत्सङ्गा॰ ठक्। उत्-पुटेन हारके।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पुटिक [autpuṭika], a. (-की f.) [उत्पुट-ठक्] Receiving anything with उत्पुट (the mouth or beak turned upwards).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्पुटिक mfn. (fr. id. g. उत्सङ्गा-दिPa1n2. 4-4 , 15 )= उत्पुटेन हारक.

"https://sa.wiktionary.org/w/index.php?title=औत्पुटिक&oldid=253880" इत्यस्माद् प्रतिप्राप्तम्