औत्सर्गिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सर्गिकः, त्रि, (सामान्यविधिरुत्सर्गस्तस्य भावः । उत्सर्ग + ठञ् ।) सामान्यत्वम् । इति स्मार्त्ताः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सर्गिक¦ त्रि॰ उत्सर्गं सामान्यविधिमर्हति ष्ठञ्। सामा-न्यविधियोग्ये स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सर्गिक¦ mfn. (-कः-की-कं)
1. Omitting, leaving.
2. Terminative, com- pleting, relating or belonging to a final ceremony, by which the rite is dismissed.
3. Natural, inherent.
4. Derivative, produced from or of, directly and naturally. E. उत्सर्ग abandoned, and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सर्गिक [autsargika], a. (-की f.) [उत्सर्ग-ठञ्]

That which is liable to be abolished in exceptional cases, though generally valid (as a rule of grammar).

General (opp. to particular), not restricted

Terminating, concluding.

Leaving, quitting.

Natural, inherent.

Produced naturally or directly.

Derivative.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सर्गिक mfn. (fr. उत्-सर्ग) , belonging to or taught in a general rule , general , not particular or special , generally valid Ka1s3. Siddh. etc.

औत्सर्गिक mfn. terminating , completing , belonging to a final ceremony by which a rite is terminated

औत्सर्गिक mfn. abandoning , leaving

औत्सर्गिक mfn. natural , inherent

औत्सर्गिक mfn. derivative W.

"https://sa.wiktionary.org/w/index.php?title=औत्सर्गिक&oldid=494210" इत्यस्माद् प्रतिप्राप्तम्