औत्सर्गिकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सर्गिकः, त्रि, (सामान्यविधिरुत्सर्गस्तस्य भावः । उत्सर्ग + ठञ् ।) सामान्यत्वम् । इति स्मार्त्ताः ॥

"https://sa.wiktionary.org/w/index.php?title=औत्सर्गिकः&oldid=121572" इत्यस्माद् प्रतिप्राप्तम्