औदवाहि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदवाहि¦ पु॰ उदवाहस्यापत्यम् इञ्। ऋग्वेदिनाम्[Page1572-a+ 38] प्राचीनावीतितया तर्पणीयर्षिभेदे। द्वादशर्षितर्पणा-नन्तरम्।
“प्रार्चानीवीती”
“सुमन्तुजैमिनिवैशम्पा-यनपैलसूत्रभाष्यभारतमहाभारतघर्म्भाचार्याजानन्तिबाह-विगार्ग्यगौतमशाकल्यबाम्रव्यमाण्डव्यमाण्डुकेया गार्गीवाचक्नवी बडवा प्राचीथेयी सुलभा मैत्रेयी कहोलंकौषीतकं पैङ्ग्यं महापैङ्ग्यं सुयज्ञं साङ्ख्यायनमैतरेयंमहैतरेयं शाकलं बाष्कलं सुजातवक्त्रमौदवाहिं महौ-दवाहिं सौजामिं शौनकमाश्वलायनं ये चान्ये आचा-र्य्यास्ते सर्वे तृप्यन्त्विति” आश्व॰ गृ॰

३ ,

४ ,

४ ,
“त्रयोविंशतिवाक्याति तत्र कहोलादिषु अर्थात् तर्पयामीतिशब्दःकार्य्यः। सर्व्वत्र प्रतिवाक्यं तर्पणङ्कुर्य्यात्
“एकमन्त्राणिकर्म्माणीति” न्यायात्” नारा॰।
“औदवाहेश्च शाण्डि-ल्याच्च शाण्डिल्यः” शत॰ ब्रा॰

१४ ,

७ ,

३ ,

२६ , वंशवर्ण्णने

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदवाहि m. a descendant of उद-वाहS3Br. A1s3vGr2.

"https://sa.wiktionary.org/w/index.php?title=औदवाहि&oldid=254029" इत्यस्माद् प्रतिप्राप्तम्