औदार्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदार्यम् [audāryam], [उदार-ष्यञ्]

Generosity, nobility, magnanimity अग्राम्यशब्दाभिधानमौदार्यम् Kau. A.2.1.

Greatness, excellence; sublimity, elevation; औदार्येणावगच्छामि निधानं तपसामिदम् Rām.3.12.23.

Depth of meaning (अर्थसंपत्ति); स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमा- ददे Ki.1.3; see Malli. on Ki.11.4; and उदारता also under उदार.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदार्य n. generosity , nobility , magnanimity MBh. R. Das3. etc.

औदार्य n. liberality Katha1s.

औदार्य n. noble style Sa1h.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of अङ्गिरस. वा. ६५. १०५.

"https://sa.wiktionary.org/w/index.php?title=औदार्य&oldid=494219" इत्यस्माद् प्रतिप्राप्तम्