औदासीन्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदासीन्यम् [audāsīnyam] औदास्यम् [audāsyam], औदास्यम् [उदासीन or उदास-ष्यञ्]

Indifference, apathy; पर्याप्तो$सि प्रजाः पातुमौदासीन्येन वर्तितुम् R.1.25; इदानीमौदास्यं यदि भजसि भागीरथि G. L.4.

Solitariness, loneliness.

Perfect indifference (to worldly affairs), stoicism.

"https://sa.wiktionary.org/w/index.php?title=औदासीन्यम्&oldid=254073" इत्यस्माद् प्रतिप्राप्तम्