औदुम्बरक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदुम्बरक¦ पु॰ उदुम्बरस्य विषयोदेशः राजन्या॰ वुञ्।

१ उदुम्बरविषये देशे। तस्य ससूह इत्यधिकारात् राज-न्या॰ वुञ्।

२ तत्समूहे न॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदुम्बरकः [audumbarakḥ], A place full of Udumbara trees.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदुम्बरक m. the country inhabited by the उदुम्बरs g. राजन्या-दिPa1n2. 4-2 , 53.

"https://sa.wiktionary.org/w/index.php?title=औदुम्बरक&oldid=494223" इत्यस्माद् प्रतिप्राप्तम्