औद्गात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्गात्र¦ न॰ उद्गातुर्धर्म्म्यम् ऋदन्तत्वात् अञ्। उद्गातुःऋत्विग्भेदस्य

१ धर्म्म्ये
“स्वरित्यौद्गात्र आहवनीये” कात्या॰

२५ ,

१ ,

८ , उद्गातृवेदविहिते भ्रेषे स्वरित्याह-वनीये जुहोति” कर्कः। उद्गातुः कर्म्म मावो वा उ-द्गात्रा॰ अण्। उद्गातुः उच्चैर्गानात्मके

२ कर्म्मणि

३ तद्भावे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्गात्रम् [audgātram], [उद्गातृ-अञ् अण् वा] The office of the Udgātṛi priest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्गात्र mfn. relating to the उद्गातृpriest Ka1tyS3r. Comm. on Br2A1rUp. etc.

औद्गात्र n. the office of the उद्गातृpriest Pa1n2. 5-1 , 129.

"https://sa.wiktionary.org/w/index.php?title=औद्गात्र&oldid=254117" इत्यस्माद् प्रतिप्राप्तम्