औद्ग्रहण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्ग्रहण n. id. TS. vi.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्ग्रहण न.
(उद्ग्रहण + अण्) छः उत्थानात्मक आज्याहुतियों का नाम, जिन्हें दीक्षाहुति भी कहते हैं और जिनका अनुष्ठान- दीक्षा के समय किया जाता है। इसमें 12 कलछी से ग्रहण की क्रिया (द्वादश गृहीत) होती है। चार आहुतियाँ ध्रुवा (में) से स्रुवा में लिए गये आज्य से, पाँचवीं एवं छठी स्रुक् से दी जाती है, आप.श्रौ.सू. 1०.8.5.7 = औद्ग्रभण, का.श्रौ.सू. 7.3.16 [औद्ग्रभणानि जुहोति-----प्रतिमन्त्रम् (सोम)]।

"https://sa.wiktionary.org/w/index.php?title=औद्ग्रहण&oldid=477812" इत्यस्माद् प्रतिप्राप्तम्