औद्दालक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दालकम्, क्ली, (उद्दालेन कीटेन सञ्चितम् । उद्दाल- + अण् + संज्ञायां कन् ।) वल्मीककारिकीट- निर्म्मितमधु । तस्य गुणाः । कषायत्वम् । उष्णत्वम् । कटुत्वम् । कुष्ठविषरोगनाशित्वञ्च । इति राजवल्लभः ॥ (अथौद्दालकस्य लक्षणं गुणाश्च यथा । “प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्पकीटकाः । कुर्व्वन्ति कपिलं स्वल्पं तत् स्यादौद्दालकं मधु ॥ औद्दालकं रुचिकरं स्वर्य्यं कुष्ठविषापहम् । कषायमुष्णमम्लञ्च कटुपाकञ्च पित्तकृत्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ तीर्थविशेषः । यदुक्तं महाभारते ३ । ८४ । १५१ । “औद्द्वालकं महाराज तीर्थं मुनिनिषेवितम् । तत्राभिषेकं कृत्वा वै सर्व्वपापैः प्रमुच्यते” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दालक¦ न॰ उद्दालेन उद्दलनेन निर्वृत्तः अण् संज्ञायांकन्।
“प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्प-कीटकाः। कुर्बन्ति कपिलं स्वल्पं तत् स्यादौद्दालकं मधु” इत्युक्ते वल्मीककीटसम्भृते मधुनि
“औद्दालकं रुचि-करं स्वर्य्यं कुष्ठविषापहम्। कषायमुष्णमम्लञ्च कटुपाकञ्चपित्तकृत्” तद्गुणा वैद्यकोफाः ज्ञेयाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दालक¦ n. (-कं) A bitter and acrid substance like honey, said to be found in the nest of the white ant.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दालकम् [auddālakam], [उद्दालेन निर्वृत्तं अण् संज्ञायां कन्] A bitter and acrid substance like honey; प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्पकीटकाः । कुर्वन्ति कपिलं स्वल्पं तत्स्यादौद्दालकं मधु ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दालक n. (fr. उद्-दालक) , a kind of honey (taken from certain bees which live in the earth) Bhpr. Sus3r.

औद्दालक n. N. of a तीर्थMBh. iii.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Auddālaka : nt.: Name of a tīrtha.

Resorted to by sages (muniniṣevita); by taking a ceremonial bath there (tatrābhiṣekam kurvīta) one is freed of all sins 3. 82. 140.


_______________________________
*1st word in left half of page p303_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Auddālaka : nt.: Name of a tīrtha.

Resorted to by sages (muniniṣevita); by taking a ceremonial bath there (tatrābhiṣekam kurvīta) one is freed of all sins 3. 82. 140.


_______________________________
*1st word in left half of page p303_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=औद्दालक&oldid=494225" इत्यस्माद् प्रतिप्राप्तम्