औद्भव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्भव न.
वेदि के चारों ओर फैलाने के बाद हाथ में बचे हुए दर्भ, आप.श्रौ.सू. 8.14.5 (पितृयज्ञ); वि. चारों ओर फैलाने के बाद हाथ में बचे हुए दर्भ से युक्त, आप.श्रौ.सू. 8.14.6।

"https://sa.wiktionary.org/w/index.php?title=औद्भव&oldid=477813" इत्यस्माद् प्रतिप्राप्तम्