औद्भिद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्भिद्य¦ न॰ उद्भिदोमावः ष्यञ्। वृक्षादीनामुत्पत्तौ।
“जैत्रं च म औद्भिद्यं च मे यज्ञेन कल्पन्ताम्” यजु॰

१८ ,

९ , उद्भिदोभावः औद्भिद्यं चूतादितरोरुत्पत्तिःवेददी॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्भिद्यम् [audbhidyam], 1 Victoriousness; Vāj.18.9.

Production of plants.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्भिद्य n. forcing one's way to an aim , success , victory VS. xviii , 9 TBr. ii.

"https://sa.wiktionary.org/w/index.php?title=औद्भिद्य&oldid=254192" इत्यस्माद् प्रतिप्राप्तम्