औद्याव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्याव¦ त्रि॰ उद्यावस्य व्याख्यानोग्रन्थः तत्र भवो वा ऋग-यना॰ अण्।

१ उद्यावव्याख्यानग्रन्थे

२ तत्र भवे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्याव mf( ई)n. (fr. उद्यावg. ऋगयना-दिPa1n2. 4-3 , 73 ), treating of the art of mixing or joining (?).

"https://sa.wiktionary.org/w/index.php?title=औद्याव&oldid=254203" इत्यस्माद् प्रतिप्राप्तम्