औद्वेप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्वेप¦ त्रि॰ उद्वेप + चतुरर्य्याम् सङ्कला॰ अण्। उद्वेपेन

१ निर्वृत्ते

२ तत्सन्निकृष्टदेशादौ च

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्वेप mfn. (fr. उद्-वेपg. संकला-दिPa1n2. 4-2 , 75 ), resulting from tremor or trembling (?).

"https://sa.wiktionary.org/w/index.php?title=औद्वेप&oldid=254216" इत्यस्माद् प्रतिप्राप्तम्