औन्नेत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औन्नेत्र¦ न॰ उन्नेतुः कर्म्म भावो वा उद्गात्रादि॰ अञ्। उन्नेतुः

१ कर्म्मणि उन्नयने

२ तद्भावे च। तस्य धार्म्माम्ऋदन्तत्वात् अञ्।

३ उन्नेतुर्धर्म्म्ये च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औन्नेत्रम् [aunnētram], The office of the Unnetṛi, q. v. -औन्मुख्यम् Expectancy; Rāj. T.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औन्नेत्र n. the office of the उन्-नेतृpriest g. उद्गात्र्-आदिPa1n2. 5-1 , 129.

"https://sa.wiktionary.org/w/index.php?title=औन्नेत्र&oldid=254237" इत्यस्माद् प्रतिप्राप्तम्