औन्मुख्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औन्मुख्य n. (fr. उन्-मुख) , expectancy Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=औन्मुख्य&oldid=254244" इत्यस्माद् प्रतिप्राप्तम्