औपकर्ण्णिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपकर्ण्णिक¦ त्रि॰ उपकर्ण्णं प्रायभवः ठक्। कर्ण्णसमीपेप्रायप्रभवे।
“औपकर्ण्णिकलोचनः”। भट्टिः।

"https://sa.wiktionary.org/w/index.php?title=औपकर्ण्णिक&oldid=254250" इत्यस्माद् प्रतिप्राप्तम्