औपकलाप्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपकलाप्य¦ त्रि॰ उपकलापं भवः परिमुस्वा॰ ञा। कलापसमीपभवे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपकलाप्य mfn. (fr. उपकलापg. परिमुखा-दिKa1ty. on Pa1n2. 4-3 , 58 ), being on or near the girdle (?).

"https://sa.wiktionary.org/w/index.php?title=औपकलाप्य&oldid=254253" इत्यस्माद् प्रतिप्राप्तम्