औपचारिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपचारिक¦ पु॰ उपचार + स्वार्थे--विनयादि॰ ठक्। उप-चारे उपचारश्च लक्षणया बोधनम् सेवनञ्च। उप-चारः प्रयोजनमस्य ठञ्। उपचारहेतुके त्रि॰। स्त्रियां ङीप्। औपकारिको उक्तिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपचारिक [aupacārika], a. (-की f.) [उपचार-ठक्]

Metaphorical, figurative; secondary (opp. मुख्य).

Honorific, complimentary. -कम् Figurative application.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपचारिक mf( ई)n. (fr. उपचार) , honorific , complimentary (as a name or title) Comm. on Ta1n2d2yaBr. xiv , 2 , 6

औपचारिक mf( ई)n. not literal , figurative , metaphorical Sarvad.

"https://sa.wiktionary.org/w/index.php?title=औपचारिक&oldid=494234" इत्यस्माद् प्रतिप्राप्तम्