औपजानुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपजानुक¦ त्रि॰ उपजानु जानुसमीपे प्रायभवः ठक्। जानुसमीपपर्य्यन्तव्यापके
“पाणी यस्यौपजानुकौ” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपजानुक¦ mfn. (-कः-की-कं) Upon or near the knees. E. उपजानु, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपजानुक [aupajānuka], a. (-की f.) [P.IV.3.4; IV.1.15. उपजानु-ठक्] Being near the knees.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपजानुक mfn. (fr. उप-जानु) , being on or near the knees Pa1n2. 4-3 , 40 Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=औपजानुक&oldid=254319" इत्यस्माद् प्रतिप्राप्तम्