औपधर्म्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपधर्म्यम् [aupadharmyam], [उपधर्म-ष्यञ्]

A false doctrine, heresy वेशं विधाय बहुभाष्यत औपधर्म्यम् Bhāg.2.7.37.

Inferior virtue, or a degraded principle of virtue.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपधर्म्य n. (fr. उपधर्म) , false doctrine , heresy BhP.

"https://sa.wiktionary.org/w/index.php?title=औपधर्म्य&oldid=494237" इत्यस्माद् प्रतिप्राप्तम्