औपनिषत्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिषत्क¦ त्रि॰ उपनिषदा तदुक्तोपदेशेन जीवति वेतना॰ठक्। उपनिषदुक्तोपदेशेनोपजीविनि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिषत्क [aupaniṣatka], a. (-की f.) [उपनिषदा जीवति ठक्] Living by (teaching) the Upaniṣads.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिषत्क mfn. (fr. उपनिषद्g. वेतना-दिPa1n2. 4-4 , 12 ), subsisting by teaching an उपनिषद्.

"https://sa.wiktionary.org/w/index.php?title=औपनिषत्क&oldid=254373" इत्यस्माद् प्रतिप्राप्तम्