औपनिषद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिषद¦ पु॰ उपनिषत्स्वेवाभिव्यज्य ते शैषिकोऽण्। उप-निषन्मात्रवेद्ये

१ परमात्मनि।
“तन्त्वौपनिषदं पुरुषं पृच्छा-मि” वृ॰ उ॰। उपनिषत् ब्रह्मविद्या तस्या इदम्।

२ ब्रह्म-प्रतिपादके वाक्यादौ स्त्रियां ङीप्।
“विविधाश्चौप-निषदीरात्मसंसिद्ध्वये श्रुतीः” मनुः। उपनिषदि भवःप्रकाश्यः तस्याव्याख्यानो ग्रन्थोवा ऋगयना॰ अण्। उपनिषत्प्रकाश्ये

३ ब्रह्मणि तस्याव्याख्याने

४ ग्रन्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिषद¦ mfn. (-दः-दी-दं) Scriptural, theological. E. उपनिषद्, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिषद [aupaniṣada], a. (-दी f.) [उपनिषद्-अण्]

Contained or taught in an Upaniṣad; scriptural, theological. तं त्वौपनिषदं पुरुषं पृच्छामि Bṛi. Up.3.9.26.

Based or founded on, derived from, the Upaniṣads; धनुर्गृही- त्वौपनिषदं महास्त्रम् Muṇḍ. Up.2.2.3. औपनिषदं दर्शनम् (another name for Vedānta Phil.).

दः The supreme soul, Brahman.

A follower of the doctrines of the Upaniṣads.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनिषद mf( ई)n. contained or taught in an उपनिषद्S3Br. xiv Mun2d2Up. S3a1n3khGr2. Mn. vi , 29 , etc.

औपनिषद mf( ई)n. a follower of the उपनिषद्s , a वेदान्तिन्Comm. on Ba1dar. ii , 2 , 10.

"https://sa.wiktionary.org/w/index.php?title=औपनिषद&oldid=494239" इत्यस्माद् प्रतिप्राप्तम्