औपनीविक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनीविक¦ त्रि॰ उपनीवि नीविसमीपे प्रायभवः ठक्। नीविसमीपे प्रायभवे
“औपनीविकमरुन्ध किल स्त्रीवल्लभस्य करमात्मकराभ्याम्” माघः
“बद्धोदुर्बलरक्षार्थम-सिर्येनौपनीविकः” भट्टिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनीविक [aupanīvika], a. (-की f.) [P.IV.3.4; IV.1.15. उपनीवि-ठक्] Being or placed near नीवि (the knot of the wearing garment of males or females); बद्धो दुर्बलरक्षार्थमसिर्येनौपनीविकः Bk.4.26; औपनीविकमरुन्द्ध किल स्त्री (करम्) Śi.1.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपनीविक mfn. (fr. उप-नीवि) , on or near the नीवि(See. ) Pa1n2. 4-3 , 40 S3is3. x , 60.

"https://sa.wiktionary.org/w/index.php?title=औपनीविक&oldid=254381" इत्यस्माद् प्रतिप्राप्तम्